beautiful 發表於 2021-6-14 00:43:27

五位百法

本帖最後由 beautiful 於 2021-6-13 16:51 編輯

五位百法,出於《大乘百法明門論》和《顯揚聖教論》,是瑜伽行唯識學派對一切萬有諸法進行的分類。其分為五類:心法、心所法、色法、心不相應行法、無為法。共計有百種法,所以稱為「五位百法」。以上五類百法中除無為法外,其餘四類屬有為法。

主要分類 :
[*]心法(citta-dharma)(8種):眼識(cakṣur-vijñāna)、耳識(śrotra-vijñāna)、鼻識(ghrāṇa-vijñāna)、舌識(jihvā-vijñāna)、身識(kāya-vijñāna)、意識(mano-vijñāna)、末那識(manas)、阿賴耶識(ālaya-vijñāna)
[*]心所法(caitasika-dharma)(51種):

[*]遍行心所(sarvatraga)(5種)作意(manaskāra)、觸(sparśa)、受(vedanā)、想(saṃjñā)、思(cetanā)
[*]別境心所(viniyata)(5種) 欲(chanda)、勝解(adhimokṣa)、念(smṛti)、定(samādhi)、慧(prajñā)
[*]善心所(kuśala)(11種) 信(śraddhā)、精進(vīrya)、慚(hrī)、愧(apatrāpya)、無貪(alobha)、無瞋(adveṣa)、無痴(amoha)、輕安(praśrabdhi)、不放逸(apramāda)、行捨(upekṣa)、不害(ahiṃsā)
[*]煩惱(kleśa)(6種) 貪(rāga)、瞋(pratigha)、痴(mūḍhi)、慢(māna)、疑(vicikitsā)、不正見(micchā-diṭṭhi)
[*]隨煩惱(upakleśa)(21種)

[*]小隨煩惱:忿(krodha)、覆(mrakṣa)、慳(mātsarya)、嫉(īrasyā)、惱(pradāsa)、害(vihiṃsā)、恨(upanāha)、諂(śāṭhya)、誑(māyā)、憍(mada)
[*]中隨煩惱:無慚(āhrīkya)、無愧(anapatrāpya)
[*]大隨煩惱:放逸(pramāda)、懈怠(kausīdya)、不信(āśraddhya)、昏沉(styāna)、掉舉(auddhatya)、失念(muṣitasmṛtitā)、散亂(vikṣepa)、不正知(asaṃprajanya)
[*]不定(aniyata)(4種) :悔(kaukṛtya)、眠(middha)、尋(vitarka)、伺(vicāra)
[*]色法(rūpa-dharma)(11種):

[*]五根:眼(cakṣus)、耳(śrotra)、鼻(ghrāṇa)、舌(jihvā)、身(kāya)
[*]五境:色(rūpa)、聲(śabda)、香(gandha)、味(rasa)、觸(spraṣṭavya)
[*]法處所攝色(dharmāyatanikāni rūpāni)
[*]心不相應行法(citta-viprayukta-saṃskāra-dharma)(24種):有得(prāpti)、命根(jīvitendriya)、眾同分(nikāya-sabhāga)、異生性(visabhāga)、無想定(asaṃjñi-samāpatti)、滅盡定(nirodha-samāpatti)、無想報(āsaṃjñika)、名身(nāma-kāya)、句身(pada-kāya)、文身(vyañjana-kāya)、生(jāti)、老(jarā)、住(sthiti)、無常(anityatā)、流轉(pravṛtti)、定異(pratiniyama)、相應(yoga)、勢速(jāva)、次第(anukrama)、方(deśa)、時(kāla)、數(saṃkhyā)、和合性(sāmagrī)、不和合性(anyathātva)
[*]無為法(asaṃskṛta-dharma)(6種):虛空無為(ākāśa)、擇滅無為(pratisaṃkhyā-nirodha)、非擇滅無為(apratisaṃkhyā-nirodha)、不動無為(āniñjya)、想受滅無為(saṃjñā-vedayita-nirodha)、真如無為(tathatā)



http://www.masterhsingyun.org/article/article.jsp?index=12&item=61&bookid=2c907d4945216fae014569962c35052c&ch=5&se=2&f=1


https://kknews.cc/fo/e323qen.html


http://www.drbachinese.org/online_reading/sutra_explanation/100Dharma/table.htm



beautiful 發表於 2023-3-23 05:08:38

Ugh
頁: [1]
查看完整版本: 五位百法